Wednesday, April 18, 2007

The term jāti in VP

svaṃ rūpam iti kaiś cit tu vyaktiḥ saṃjñopadiśyate /
jāteḥ kāryāṇi saṃsṛṣṭā jātis tu pratipadyate // BVaky_1.69 //
saṃjñinīṃ vyaktim icchanti sūtre grāhyām athāpare /
jātipratyāyitā vyaktiḥ pradeśeṣūpatiṣṭhate // BVaky_1.70 //
anekavyaktyabhivyaṅgyā jātiḥ sphoṭa iti smṛtā /
kaiś cit vyaktaya evāsya dhvanitvena prakalpitāḥ // BVaky_1.96 //
saiṣā saṃsāriṇāṃ saṃjñā bahir antaś ca vartate /
tanmātrām avyatikrāntaṃ caitanyaṃ sarvajātiṣu // BVaky_1.134 //


ākhyātaṃ śabdasaṃghāto jātiḥ saṃghātavartinī /
eko 'navayavaḥ śabdaḥ kramo buddhyanusaṃhṛtiḥ // BVaky_2.1 //
yathotkṣepaviśeṣe 'pi karmabhedo na gṛhyate /
āvṛttau vyajyate jātiḥ karmabhir bhramaṇādibhiḥ // BVaky_2.20 //
sa tv anekapadastho 'pi pratibhedaṃ samāpyate /
jātivat samudāye 'pi saṃkhyāvat kalpyate 'paraiḥ // BVaky_2.43 //
jāteḥ pratyāyake śabde yā vyaktir anuṣaṅgiṇī /
na tadvyaktigatān bhedāñ jātiśabdo 'valambate // BVaky_2.122 //
jātiśabdo 'ntareṇāpi jātiṃ yatra prayujyate /
saṃbandhisadṛśād dharmāt taṃ gauṇam apare viduḥ // BVaky_2.273 //
teṣām atyantanānātvaṃ nānātvavyavahāriṇaḥ /
akṣādīnām iva prāhur ekajātisamanvayāt // BVaky_2.409 //
kālabhinnāś ca ye bhedā ye cāpy uṣṭrāsikādiṣu /
prakrame jātibhāgasya śabdātmā tair na bhidyate // BVaky_2.463 //


padārthānām apoddhāre jātir vā dravyam eva vā /
padārthau sarvaśabdānāṃ nityāv evopavarṇitau // BVaky_3,1.2 //
keṣāṃ cit sāhacaryeṇa jātiḥ śaktyupalakṣaṇam /
khadirādiṣv aśakteṣu śaktaḥ pratinidhīyate // BVaky_3,1.3 //
svā jātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate /
tato 'rthajātirūpeṣu tadadhyāropakalpanā // BVaky_3,1.6 //
tathā śabdārthasaṃbandhāc chabde jātir avasthitā /
vyapadeśe 'rthajātīnāṃ jātikāryāya kalpate // BVaky_3,1.8 //
jātiśabdaikaśeṣe sā jātīnāṃ jātir iṣyate /
śabdajātaya ity atra tajjātiḥ śabdajātiṣu // BVaky_3,1.9 //
yā śabdajātiḥ śabdeṣu śabdebhyo bhinnalakṣaṇā /
jātiḥ sā śabdajātitvam avyatikramya vartate // BVaky_3,1.10 //
jātau padārthe jātir vā viśeṣo vāpi jātivat /
śabdair apekṣyate yasmād atas te jātivācinaḥ // BVaky_3,1.12 //
anupravṛttidharmo vā jātiḥ syāt sarvajātiṣu /
vyāvṛttidharmasāmānyaṃ viśeṣe jātir iṣyate // BVaky_3,1.14 //
na tad utpadyate kiṃ cid yasya jātir na vidyate /
ātmābhivyaktaye jātiḥ kāraṇānāṃ prayojikā // BVaky_3,1.25 //
nirvarttyamānaṃ yat karma jātis tatrāpi sādhanam /
svāśrayasyābhiniṣpattyai sā kriyāṇāṃ prayojikā // BVaky_3,1.27 //
vidhau vā pratiṣedhe vā brāhmaṇatvādi sādhanam /
vyaktyāśritāsritā jāteḥ saṃkhyājātir viśeṣikā // BVaky_3,1.28 //
yathā jalādibhir vyaktaṃ mukham evābhidhīyate /
tathā dravyair abhivyaktā jātir evābhidhīyate // BVaky_3,1.29 //
satyāsatyau tu yau bhāgau pratibhāvaṃ vyavasthitau /
satyaṃ yat tatra sā jātir asatyā vyaktayaḥ smṛtāḥ // BVaky_3,1.32 //
saṃbandhibhedāt sattaiva bhidyamānā gavādiṣu /
jātir ity ucyate tasyāṃ sarve śabdā vyavasthitāḥ // BVaky_3,1.33 //
pṛthivyādiṣv abhivyaktau na saṃsthānam apekṣate /
anucchinnāśrayāj jātir anitye 'py āśraye sthitā // BVaky_3,1.41 //
anucchedyāśrayām eke sarvāṃ jātiṃ pracakṣate /
na yaugapadyaṃ pralaye sarvasyeti vyavasthitāḥ // BVaky_3,1.42 //
yajeta paśunety atra saṃskārasyāpi saṃbhave /
yathā jātis tathaikatvaṃ sādhanatvena gamyate // BVaky_3,1.55 //
liṅgāt tu syāt dvitīyādes tad ekatvaṃ vivakṣitam /
ekārthaviṣayatve ca tal liṅgaṃ jātisaṃkhyayoḥ // BVaky_3,1.56 //
dvitīyādi tu yal liṅgam uktanyāyānuvādi tat /
na saṃkhyā sādhanatvena jātivat tena gamyate // BVaky_3,1.66 //
yadā tu jātiḥ śaktir vā kriyāṃ praty upadiśyate /
sāmarthyāt saṃnidhīyete tatra dravyaguṇau tadā // BVaky_3,1.77 //
abhedarūpaṃ sādṛśyam ātmabhūtāś ca śaktayaḥ /
jātiparyāyavācitvam eṣām apy upavarṇyate // BVaky_3,1.92 //
samavāyāt sva ādhāraḥ svā ca jātiḥ pratīyate /
ekārthasamavāyāt tu guṇāḥ svādhāra eva ye // BVaky_3,3.13 //
karmano jātibhedānām abhivyaktir yadāśrayā /
sā svair upādhibhir bhinnā śaktir dig iti kathyate // BVaky_3,6.3 //
nityāḥ ṣaṭ śaktayo 'anyeṣāṃ bhedābhedasamanvitāḥ /
kriyāsaṃsiddhaye 'rtheṣu jātivat samavasthitāḥ // BVaky_3,7.35 //
vibhaktayoni yat kāryaṃ kāraṇebhyaḥ pravartate /
svā jātir vyaktirūpeṇa tasyāpi vyavatiṣṭhate // BVaky_3,7.108 //
jātim anye kriyām āhur anekavyaktivartinīm /
asādhyā vyaktirūpeṇa sā sādhyevopalabhyate // BVaky_3,8.21 //
ante yā vā kriyābhāge jātiḥ saiva kriyā smṛtā /
sā vyakter anuniṣpāde jāyamāneva gamyate // BVaky_3,8.22 //
buddhiṃ tajjātim anye tu buddhisattām athāpare /
pratyastarūpāṃ bhāveṣu kriyeti pratijānate // BVaky_3,8.25 //
kriyāṇāṃ jātibhinnānāṃ sādṛśyaṃ nāvadhāryate /
siddheś ca prakrame sādhyam upamātum na śakyate // BVaky_3,8.58 //
jātiprayuktā tasyāṃ tu phalavyaktiḥ prajāyate /
kuto 'py adbhutayā vṛttyā śaktibhiḥ sā niyamyate // BVaky_3,9.17 //
kāraṇānuvidhāyitvād atha kāraṇa pūrvakāḥ /
guṇās tatropajāyante svajātivyaktihetavaḥ // BVaky_3,9.20 //
saṃkhyānajātiyogāt tu saṃkhyā saṃkhyeti kathyate /
rūpatvajātiyogāc ca rūpe rūpam iti smṛtam // BVaky_3,11.26 //
stanakeśādisaṃbandho viśiṣṭā vā stanādayaḥ /
tadupavyañjanā jātir guṇāvasthā guṇās tathā // BVaky_3,13.1 //
tisro jātaya evaitāḥ kesāṃ cit samavasthitāḥ /
aviruddhā, viruddhābhir gomahiṣyādijātibhiḥ // BVaky_3,13.4 //
hastinyāṃ vaḍavāyāṃ ca strīti buddheḥ samanvayaḥ /
atas tāṃ jātim icchanti dravyādisamavāyinīm // BVaky_3,13.5 //
vyakteṣu vyaktarūpāṇāṃ stanādīnāṃ tu darśanāt /
avyaktavyañjanāvyakter jātir na parikalpyate // BVaky_3,13.10 //
dravyātmā guṇasaṃsarga- bhedād āśrīyate pṛthak /
jātisaṃbandhabhedāc ca dvitīya iva gṛhyate // BVaky_3,14.12 //
keṣāṃ cij jātiguṇayor ekārthasamavetayoḥ /
vṛttiḥ kṛṣṇatileṣv iṣṭā śabde dravyābhidhāyini // BVaky_3,14.22 //
evaṃ jātimati dravye pratyāsanne kriyāṃ prati /
guṇadharma guṇāviṣṭaṃ dravyaṃ bhedāya kalpate // BVaky_3,14.25 //
vyāpārasamudāyasya yathādhiśrayaṇādiṣu /
pratyekaṃ jātivad vṛttis tathā dvandvapadeṣv api // BVaky_3,14.31 //
bhede sati nirādīnāṃ krāntādyartheṣv asaṃbhavaḥ /
prāg vṛtter jātivācitvaṃ na ca gaurakharādiṣu // BVaky_3,14.40 //
bhedānāṃ vā parityāgāt saṃkhyātmā sa tathāvidhaḥ /
vyāpārāj jātibhāgasya bhedāpohena vartate // BVaky_3,14.102 //
jātiprayoge jātyā cet saṃbandham upagacchati /
viśeṣaṇaṃ tato dharmāñ jātes tat pratipadyate // BVaky_3,14.157 //
jātiś cet strītvam evāsau bhedo 'nyatrāvivakṣitaḥ /
yasmād bhinnair api dravyais tad ekaṃ sad viśiṣyate // BVaky_3,14.179 //
jātisaṃkhyāsamāhārair yathaiva sahacāriṇi /
dravye kriyāḥ pravartanta ekātmatve vyapekṣite // BVaky_3,14.181 //
asaṃbhavāt tu saṃbandhe saṃbandhasahacāriṇi /
jātisaṃkhyāsamāhāra- kāryāṇām iva saṃbhavaḥ // BVaky_3,14.223 //
padārthānupaghātena dṛśyate 'nyaviśeṣaṇam /
atha jātimato 'rthasya kaś cid dharmo nivartitaḥ // BVaky_3,14.269 /
tulyarūpaṃ yathākhyātaṃ kaṇṭakair bhedahetubhiḥ /
khadiraṃ jātibhedena kharjūrāt pratipadyate // BVaky_3,14.300 //
apare brāhmaṇādīnāṃ sarveṣāṃ jātivācinām /
dravyasyānyapadārthatve nañā yogaṃ pracakṣate // BVaky_3,14.303 //
sāmānyam ākṛtir bhāvo jātir ity atra laukikam /
liṅgaṃ na saṃbhavaty eva tenānyat parigṛhyate // BVaky_3,14.321 //
jātau pūrvaṃ pravṛttānāṃ śabdānāṃ jātivācinām /
aśabdavācyāt saṃbandhād vyaktir apy upajāyate // BVaky_3,14.346 //
so 'yam ity abhisaṃbandhāj jātidharmopacaryate /
dravyaṃ tadāśrayo bhedo jāteś cābhyupagamyate // BVaky_3,14.347 //
mañcaśabdo yathādheyaṃ mañceṣv eva vyavasthitaḥ /
tattvenāha tathā jāti- śabdo dravyeṣu vartate // BVaky_3,14.348 //
tatra jātipadārthatvaṃ tathaivābhyupagamyate /
jātir utsṛṣṭasaṃkhyā tu dravyātmany anuṣajyate // BVaky_3,14.349 //
apṛthakśabdavācyasya jātir āśrīyate yadā /
dravyasya sati saṃsparśe tadā jātipadārthatā // BVaky_3,14.355 //
apṛthakśabdavācyāpi bhedamātre pravartate /
yadā saṃbandhavaj jātiḥ sāpi dravyapadārthatā // BVaky_3,14.357 //
atyantabhinnayor eva jātidravyābhidhāyinoḥ /
avācyasyopakāritva āśrite tūbhayārthatā // BVaky_3,14.358 //
āśrite tv āśrayakṛtaṃ bhedam abhyupagacchatā /
punaś cāpy ekaśabdatvaṃ jātiśabde 'nuvarṇitam // BVaky_3,14.359 //
jātimātravyapekṣāyām upamārtho na kaś cana /
śyāmatvam ekaṃ guṇayor ubhayor api vartate // BVaky_3,14.365 //
śyāmety evābhidhiyeta jātimātre vivakṣite /
śastryādinām upādāne tatra nāsti prayojanam // BVaky_3,14.369 //
ekajātivyapekṣāyāṃ tad evety avasīyate /
bhedasyaiva vyapekṣāyām anyad eveti gamyate // BVaky_3,14.390 //
yo 'rtha āśritanānātvaḥ sa evety apadiśyate /
vyāpāraṃ jātibhāgasya tatrāpi pratijānate // BVaky_3,14.403 //
jātibhāgāśrayā prakhyā tatrābhinnā pravartate /
vyaktibhāgāśrayā buddhis tatra bhedena jāyate // BVaky_3,14.4//
vyāpāro jātibhāgasya dravyayor vābhidhitsitaḥ /
rūpāt sāmānyavācitvaṃ prāg vā vṛtter udāhṛtam // BVaky_3,14.428 //
kriyā samānajātiyā tadbhāvān nopamīyate /
jātibhede 'pi pākena bhinnāḥ pākādayaḥ kriyāḥ // BVaky_3,14.443 //
saṃskārād upaghātād vā vṛtto 'ktaparimāṇake /
tailādau jātiśabdo 'tra sāmarthyād avasīyate // BVaky_3,14.485 //
na jātiguṇaśabdeṣu mūrtibhedo vivakṣitaḥ /
te jātiguṇasaṃbandha- bhedamātranibandhanāḥ // BVaky_3,14.486 //
paṭāvayavavṛttās tu yadā tatra paṭādayaḥ /
tadā tailādivat teṣāṃ jātiśabdatvam ucyate // BVaky_3,14.488 //
jahāti jātiṃ dravyaṃ vā tasmān nāvayave sthitaḥ /
kriyāyās tu śrutir yasmāt tadvaty arthe 'vatiṣṭhate // BVaky_3,14.496 //
bhojyate brāhmaṇa iva tulyaṃ bhuktaṃ dvijātinā /
paśyati brāhmaṇam iva tulyaṃ vipreṇa paśyati // BVaky_3,14.526 //
brāhmaṇeneva vijñātaṃ tulyaṃ jñātaṃ dvijātinā /
dīyatāṃ brāhmaṇāyeva tulyaṃ vipreṇa dīyatām // BVaky_3,14.527 //

Term śakti in VP

ekam eva yad āmnātaṃ bhinnaśaktivyapāśrayāt /
apṛthaktve 'pi śaktibhyaḥ pṛthaktveneva vartate // BVaky_1.2 //
adhyāhitakalāṃ yasya kālaśaktim upāśritāḥ /
janmādayo vikārāḥ ṣaḍ bhāvabhedasya yonayaḥ // BVaky_1.3 //
bhedānāṃ bahumārgatvaṃ karmaṇy ekatra cāṇgatā /
śabdānāṃ yataśaktitvaṃ tasya śākhāsu dṛṣyate // BVaky_1.6 //
avasthādeśakālānāṃ bhedād bhinnāsu śaktiṣu /
bhāvānām anumānena prasiddhir atidurlabhā // BVaky_1.32 //
nirjñātaśakter dravyasya tāṃ tān arthakriyāṃ prati /
viśiṣṭadravyasaṃbandhe sā śaktiḥ pratibadhyate // BVaky_1.33 //
yo ya uccāryate śabdo niyataṃ na sa kāryabhāk /
anyapratyāyane śaktir na tasya pratibadhyate // BVaky_1.62 //
asataś cāntarāle yāñ chabdān astīti manyate /
pratipattur aśaktiḥ sā grahaṇopāya eva saḥ // BVaky_1.87 //
*aṇavaḥ sarvaśaktitvād bhedasaṃsargavṛttayaḥ /
chāyātapatamaḥśabda- bhāvena pariṇāminaḥ // BVaky_1.113 *//
tasya prāṇe ca yā śaktir yā ca buddhau vyavasthitā /
vivartamānā sthāniṣu saiṣā bhedaṃ prapadyate // BVaky_1.121 //
śabdeṣv evāśritā śaktir viśvasyāsya nibandhanī /
yannetraḥ pratibhātmāyaṃ bhedarūpaḥ pratāyate // BVaky_1.122 //
śabdānām eva sā śaktis tarko yaḥ puruṣāśrayaḥ /
sa śabdānugato nyāyo 'nāgameṣv anibandhanaḥ // BVaky_1.153 //
nityeṣu ca kutaḥ pūrvaṃ paraṃ vā paramārthataḥ /
ekasyaiva tu sā śaktir yad evam avabhāsate // BVaky_2.22 //
śaktivyāpārabhedo 'smin phalam atra tu bhidyate /
saṃbandhāj jātabhedo 'yaṃ bhedas tatrāvivakṣitaḥ // BVaky_2.83 //
avibhakte 'pi vākyārthe śaktibhedād apoddhṛte /
vākyāntaravibhāgena yathoktaṃ na virudhyate // BVaky_2.88 //
eko mantras tathādhyātmam adhidaivam adhikratu /
asaṃkareṇa sarvārtho bhinnaśaktir avasthitaḥ // BVaky_2.254 //
niyatāḥ sādhanatvena rūpaśaktisamanvitāḥ /
yathā karmasu gamyante sīrāsimusalādayaḥ // BVaky_2.275 //
tathaiva rūpaśaktibhyām utpattyā samavasthitaḥ /
śabdo niyatatādarthyaḥ śaktyānyatra prayujyate // BVaky_2.277 //
gotrāṇy eva tu tāny āhuḥ saṃjñāśaktisamanvayāt /
nimittāpekṣaṇaṃ teṣu svārthe nāvaśyam iṣyate // BVaky_2.365 //
āvṛtter anumānaṃ vā sārūpyāt tatra gamyate /
śabdabhedānumānaṃ vā śaktibhedasya vā gatiḥ // BVaky_2.372 //
prayogād abhisaṃdhānam anyad eṣu na vidyate /
viṣaye yataśaktitvāt sa tu tatra vyavasthitaḥ // BVaky_2.410 //
yo 'ṃśo yenopakāreṇa prayoktṝṇāṃ vivakṣitaḥ /
arthasya sarvaśaktitvāt sa tathaiva vyavasthitaḥ // BVaky_2.434 //
sarvātmakatvād arthasya nairātmyād vā vyavasthitam /
atyantayataśaktitvāc chabda eva nibandhanam // BVaky_2.437 //
vastūpalakṣaṇaḥ śabdo nopakārasya vācakaḥ /
na svaśaktiḥ padārthānāṃ saṃspraṣṭuṃ tena śakyate // BVaky_2.438 //
dviṣṭhāni yāni vākyāni teṣv apy ekatvadarśinām /
anekaśakter ekasya svaśaktiḥ pravibhajyate // BVaky_2.473 //
ekasyāpi vivakṣāyām anuniṣpadyate paraḥ /
vinābhisaṃdhinā śabdaḥ śaktirūpaḥ prakāśate // BVaky_2.476 //
anekā śaktir ekasya yugapac chrūyate kva cit /
agniḥ prakāśadāhābhyām ekatrāpi niyujyate // BVaky_2.477 //
āvṛttiśaktibhinnārthe vākye sakṛd api śrute /
liṅgād vā tantradharmād vā vibhāgo vyavatiṣṭhate // BVaky_2.478 //


asvātantryaphalo bandhiḥ pramāṇādīva śiṣyate /
ato jātyabhidhāne 'pi śaktihīnaṃ na gṛhyate // BVaky_3,1.4 //
saiva bhāvavikāreṣu ṣaḍ avasthāḥ prapadyate /
krameṇa śaktibhiḥ svābhir evaṃ pratyavabhāsate // BVaky_3,1.36 //
yadā tu jātiḥ śaktir vā kriyāṃ praty upadiśyate /
sāmarthyāt saṃnidhīyete tatra dravyaguṇau tadā // BVaky_3,1.77 //
*na cātmasamavetasya sāmānyasyāvadhāraṇe /
jñānaśaktiḥ samarthā syāj jñātasyānyasya vastunaḥ // BVaky_3,1.107 *//
upakārāt sa yatrāsti dharmas tatrānugamyate /
śaktīnām api sā śaktir guṇānām apy asau guṇaḥ // BVaky_3,3.5 //
tāṃ śaktiṃ samavāyākhyāṃ śaktīnām upakāriṇīm /
hedābhedāv atikrāntām anyathaiva vyavasthitām // BVaky_3,3.10 //
anityeṣv api nityatvam abhidheyātmanā sthitam /
anityatvaṃ svaśaktir vā sā ca nityān na bhidyate // BVaky_3,3.34 //
sphaṭikādi yathā dravyaṃ bhinnarūpair upāśrayaiḥ /
svaśaktiyogāt saṃbandhaṃ tādrūpyeṇeva gacchati // BVaky_3,3.40 //
bhāvaśaktim ataś caināṃ manyante nityavādinaḥ /
bhāvam eva kramam prāhur na bhāvād aparaḥ kramaḥ // BVaky_3,3.83 //
dik sādhanam kriyā kāla iti vastvabhidhāyinaḥ /
śaktirūpe padārthānām atyantam anavasthitāḥ // BVaky_3,6.1 //
karmano jātibhedānām abhivyaktir yadāśrayā /
sā svair upādhibhir bhinnā śaktir dig iti kathyate // BVaky_3,6.3 //
paramāṇor abhāgasya diśā bhāgo vidhīyate /
bhāgaprakalpanāśaktiṃ prathamāṃ tāṃ pracakṣate // BVaky_3,6.13 //
adeśāś cāpy abhāgāś ca niṣkramā nirupāśrayāḥ /
bhāvāḥ saṃsargirūpāt tu śaktibhedaḥ prakalpate // BVaky_3,6.14 //
na śaktīnāṃ tathā bhedo yathā śaktimatām sthitiḥ /
na ca laukikam ekatvaṃ tāsām ātmasu vidyate // BVaky_3,6.27 //
śaktimātrāsamūhasya viśvasyānekadharmaṇaḥ /
sarvadā sarvathā bhāvāt kva cit kiṃ cid vivakṣyate // BVaky_3,7.2 //
buddhipravṛttirūpaṃ ca samāropyābhidhātṛbhiḥ /
artheṣu śaktibhedānāṃ kriyate parikalpanā // BVaky_3,7.6 //
śaktayaḥ śaktimantaś ca sarve saṃsargavādinām /
bhāvās teṣv asvaśabdeṣu sādhanatvaṃ nirūpyate // BVaky_3,7.9 //
svaiḥ sāmānyaviśeṣaiś ca śaktimanto rasādayaḥ /
niyatagrahaṇā loke śaktayas tās tathāśrayaiḥ // BVaky_3,7.11 //
sarvatra sahajā śaktir yāvaddravyam avasthitā /
kriyākāle tv abhivyakter āśrayād upakāriṇī // BVaky_3,7.28 //
kuḍyasyāvaraṇe śaktir asyādīnāṃ vidāraṇe /
sarvadā sa tu san dharmaḥ kriyākāle nirūpyate // BVaky_3,7.29 //
taikṣṇyagauravakāṭhinya- saṃsthānaiḥ svair asir yadā /
chedyaṃ prati vyāpriyate śaktimān gṛhyate tadā // BVaky_3,7.31 //
apūrvaṃ kālaśaktiṃ vā kriyāṃ vā kālam eva vā /
tam evamlaksanam bhāvam ke cid āhuh katham ca na // BVaky_3,7.34 //
nimittabhedād ekaiva bhinnā śaktiḥ pratīyate /
ṣoḍhā kartṛtvam evāhus tatpravṛtter nibandhanam // BVaky_3,7.37 //
pradhānetarayor yatra dravyasya kriyayoḥ pṛthak /
śaktir guṇāśrayā tatra pradhānam anurudhyate // BVaky_3,7.81 //
pradhānaviṣayā śaktiḥ pratyayenābhidhīyate /
yadā guṇe tadā tadvad anuktāpi prakāśate // BVaky_3,7.82 //
prāg anyataḥ śaktilābhān nyagbhāvāpādanād api /
tadadhīnapravṛttitvāt pravṛttānāṃ nivartanāt // BVaky_3,7.101 //
ekaiva vā satī śaktir dvirūpā vyavatiṣṭhate /
nimittaṃ saṃjñayos tatra parayā bādhyate 'parā // BVaky_3,7.146 //
ākāśam eva keṣāṃ cid deśabhedaprakalpanāt /
ādhāraśaktiḥ prathamā sarvasaṃyogināṃ matā // BVaky_3,7.151 //
ākāśam eva keṣāṃ cid deśabhedaprakalpanāt /
ādhāraśaktiḥ prathamā sarvasaṃyogināṃ matā // BVaky_3,7.151 //
sattā svaśaktiyogena sarvarūpā vyavasthitā /
sādhyā ca sādhanaṃ caiva phalaṃ bhoktā phalasya ca // BVaky_3,8.36 //
viśiṣṭakālasaṃbandhāl labdhapākāsu śaktiṣu /
kriyābhivyajyate nityā prayogākhyena karmaṇā // BVaky_3,9.16 //
jātiprayuktā tasyāṃ tu phalavyaktiḥ prajāyate /
kuto 'py adbhutayā vṛttyā śaktibhiḥ sā niyamyate // BVaky_3,9.17 //
tatas tu samavāyākhyā śaktir bhedasya bādhikā /
ekatvam iva tā vyaktīr āpādayati kāraṇaiḥ // BVaky_3,9.18 //
jarākhyā kālaśaktir yā śaktyantaravirodhinī /
sā śaktīḥ pratibadhnāti jāyante ca virodhinaḥ // BVaky_3,9.24 //
dvābhyāṃ sa kila śaktibhyāṃ bhāvānāṃ varaṇātmakaḥ /
śaktis tu vartamānākhyā bhāvarūpaprakāśinī // BVaky_3,9.50 //
anāgatā janmaśakteḥ śaktir apratibandhikā /
atītākhyā tu yā śaktis tayā janma virudhyate // BVaky_3,9.51 //
jñānānugataśaktiṃ vā bāhyaṃ vā satyataḥ sthitam /
kālātmānam anāśritya vyavahartuṃ na śakyate // BVaky_3,9.58 //
tisro bhāvasya bhāvasya keṣāṃ cid bhāvaśaktayaḥ /
tābhiḥ svaśaktibhiḥ sarvaṃ sadaivāsti ca nāsti ca // BVaky_3,9.59 //
ākrīḍa iva kālasya dṛśyate yaḥ svaśaktibhiḥ /
bahurūpasya bhāveṣu bahudhā tena bhidyate // BVaky_3,9.72 //
tasmād avasthite 'py arthe kasya cit pratibadhyate /
śabdasya śaktiḥ sa tv eṣa śāstre 'nvākhyāyate vidhiḥ // BVaky_3,12.17 //
saṃkḥyāsāmānyarūpeṇa tadā so 'mśaḥ pratīyate /
arthasyānekaśaktitve śabdair niyataśaktibhiḥ // BVaky_3,14.105 //

Tuesday, April 17, 2007

Term Padartha in VP

apoddhārapadārthāḥ ye ye cārthāḥ sthitalakṣaṇāḥ /
anvākhyeyāś ca ye śabdā ye cāpi pratipādakāḥ // BVaky_1.24 //
prāk samjñinābhisaṃbandhāt saṃjñā rūpapadārthikā /
ṣaṣṭyāś ca prathamāyāś ca nimittatvāya kalpate // BVaky_1.67 //

aśābdo yadi vākyārthaḥ padārtho 'pi tathā bhavet /
evaṃ sati ca saṃbandhaḥ śabdasyārthena hīyate // BVaky_2.16 //
saṃpratyayapramāṇatvāt padārthāstitvakalpane /
padārthābhyuccaye tyāgād ānarthakyaṃ prasajyate // BVaky_2.34 //
santa eva viśeṣā ye padārtheṣv avibhāvitāḥ /
te kramād anugamyante na vākyam abhidhāyakam // BVaky_2.49 //
ye ca saṃbhavino bhedāḥ padārtheṣv avibhāvitāḥ /
te saṃnidhāne vyajyante na tu varṇeṣv ayaṃ kramaḥ // BVaky_2.51 //
anarthakāny apāyatvāt padārthenārthavanti vā /
krameṇoccaritāny āhur vākyārthaṃ bhinnalakṣaṇam // BVaky_2.55 //
prativarṇam asaṃvedyaḥ padārthapratyayo yathā /
padeśv evam asaṃvedyaṃ vākyārthasya nirūpaṇam // BVaky_2.60 //
vākyārthaḥ saṃniviśate padeṣu sahavṛttiṣu /
yathā tathaiva varṇeṣu padārthaḥ sahavṛttiṣu // BVaky_2.61 //
asya vākyāntare dṛṣṭāl liṅgād bhedo 'numīyate /
ayaṃ śabdair apoddhṛtya padārthaḥ pravibhajyate // BVaky_2.86 //
iti vākyeṣu ye dharmāḥ padārthopanibandhanāḥ /
sarve tena prakalperan padaṃ cet syad avācakam // BVaky_2.87 //
āvṛttir anuvādo vā padārthavyaktikalpane /
pratyekaṃ tu samāpto 'rthaḥ sahabhūteṣu vartate // BVaky_2.115 //
vicchedagrahaṇe 'rthānāṃ pratibhānyaiva jāyate /
vākyārtha iti tām āhuḥ padārthair upapāditām // BVaky_2.143 //
samanvita ivārthātmā padārthair yaḥ pratīyate /
padārthadarśanaṃ tatra tathaivānupakārakam // BVaky_2.217 //
yac ca dvandvapadārthasya tacchabdena vyapekṣaṇam /
sāpi vyāvṛttarūpe 'rthe sarvanāmasarūpatā // BVaky_2.223 //
yathā ca khadiracchede bhāgeṣu kramavāṃs chidiḥ /
tathā dvandvapadārthasya bhāgeṣu kramadarśanam // BVaky_2.224 //
pratipādayatā vṛttim abuddhān vākyapūrvikām /
vṛttau padārthabhedena prādhānyam upadarśitam // BVaky_2.226 //
jahatsvārthavikalpe ca sarvārthatyāgam icchatā /
bahuvrīhipadārthasya tyāgaḥ sarvasya darśitaḥ // BVaky_2.228 //
vākyasyārthāt padārthānām apoddhāre prakalpite /
śabdāntareṇa saṃbandhaḥ kasyaikasyopapadyate // BVaky_2.269 //
agnisomādayaḥ śabdā ye svarūpapadārthakāḥ /
saṃjñibhiḥ saṃprayujyante 'prasiddhes teṣu gauṇatā // BVaky_2.281 //
rūpaṃ sarvapadārthānāṃ vākyārthopanibandhanam /
sāpekṣā ye tu vākyārthāḥ padārthair eva te samāḥ // BVaky_2.325 //
yeṣāṃ samasto vākyārthaḥ pratibhedaṃ samāpyate /
teṣāṃ tadānīṃ bhinnasya kiṃ padārthasya sattayā // BVaky_2.395 //
yad antarāle jñānaṃ tu padārtheṣūpajāyate /
pratipatter upāyo 'sau prakramānavadhāraṇāt // BVaky_2.414 //
saṃsargarūpaṃ saṃsṛṣṭeṣv arthavastuṣu gṛhyate /
nātropākhyāyate tattvam apadārthasya darśanāt // BVaky_2.425 //
kriyānuṣaṅgeṇa vinā na padārthaḥ pratīyate /
satyo vā viparīto vā vyavahāre na so 'sty ataḥ // BVaky_2.428 //
vastūpalakṣaṇaḥ śabdo nopakārasya vācakaḥ /
na svaśaktiḥ padārthānāṃ saṃspraṣṭuṃ tena śakyate // BVaky_2.438 //
lakṣaṇād vyavatiṣṭhante padārthā na tu vastutaḥ /
upakārāt sa evārthaḥ kathaṃ cid anugamyate // BVaky_2.440 //
vākyārtho yo 'bhisaṃbandho na tasyātmā kva cit sthitaḥ /
vyavahāre padārthānāṃ tam ātmānaṃ pracakṣate // BVaky_2.441 //
padārthe samudāye vā samāpto naiva vā kva cit /
padārtharūpabhedena tasyātmā pravibhajyate // BVaky_2.442 //

Jaati-samuddesha:
padārthānām apoddhāre jātir vā dravyam eva vā /
padārthau sarvaśabdānāṃ nityāv evopavarṇitau // BVaky_3,1.2 //
arthajātyabhidhāne 'pi sarve jātyabhidhāyinaḥ /
vyāpāralakṣaṇā yasmāt padārthāḥ samavasthitāḥ // BVaky_3,1.11 //
jātau padārthe jātir vā viśeṣo vāpi jātivat /
śabdair apekṣyate yasmād atas te jātivācinaḥ // BVaky_3,1.12 //
dravyadharmā padārthe tu dravye sarvo 'rtha ucyate /
dravyadharmāśrayād dravyam ataḥ sarvo 'rtha iṣyate // BVaky_3,1.13 //
sādhanatve padārthasya sāmarthyaṃ na prahīyate /
saṃkhyāvyāpāradharmo 'tas tena liṅgena gamyate // BVaky_3,1.68 //

Sambandha-samuddesha:
dharmaṃ sarvapadārthānām atītaḥ sarvalakṣaṇaḥ /
anugṛhṇāti saṃbandha iti pūrvebhya āgamaḥ // BVaky_3,3.11 //
padārthīkṛta evānyaiḥ sarvatrābhyupagamyate /
saṃbandhas tena śabdārthaḥ pravibhaktuṃ na śakyate // BVaky_3,3.12 //
vyapadeśe padārthānām anyā sattaupacārikī /
sarvāvasthāsu sarveṣām ātmarūpasya darśikā // BVaky_3,3.39 //
etāṃ sattāṃ padārtho hi na kaś cid ativartate /
sā ca saṃpratisattāyāḥ pṛthag bhāśye nidarśitā // BVaky_3,3.51 //
vikalpotthāpitenaiva sarvo bhāvena laukikaḥ /
mukhyeneva padārthena vyavahāro vidhīyate // BVaky_3,3.82 //
vyavahāraś ca lokasya padārthaiḥ parikalpitaiḥ /
śāstre padārthaḥ kāryārthaṃ laukikaḥ pravibhajyate // BVaky_3,3.88 //

Guna-samuddesha:
nimittabhūtāḥ sādhutve śāstrād anumitātmakāḥ /
ke cit padārthā vakṣyante saṃkśepeṇa yathāgamam // BVaky_3,4.2 //

dik sādhanam kriyā kāla iti vastvabhidhāyinaḥ /
śaktirūpe padārthānām atyantam anavasthitāḥ // BVaky_3,6.1 //

vyaktau padārthe śabdāder janyamānasya karmaṇaḥ /
sādhanatvaṃ tathā siddhaṃ buddhirūpaprakalpitam // BVaky_3,7.7 //

*jāyamānān na janrnānyad vināśe 'py apadārthatā /
ato bhāvavikāreṣu sattaikā vyavatiṣṭhate // BVaky_3,8.28 *//

āmiśra eva prakrāntaḥ sa padārthas tathāvidhaḥ /
kevalasya vimiśratvaṃ nitye 'rthe nopapadyate // BVaky_3,9.97 //

Samkhya-samuddesha:
paropakāratattvānāṃ svātantryenābhidhāyakaḥ /
śabdaḥ sarvapadārthānā svadharmad viprakṛṣyate // BVaky_3,11.7 //

Vrtti-samuddesha:
vṛttir anyapadārthe yā tasyā vākyeṣv asaṃbhavaḥ /
cārthe dvandvapadānāṃ ca bhede vṛttir na vidyate // BVaky_3,14.39 //
vikalpādyabhidheyasya cārthasyānyapadārthatā /
dyotakatvān na kalpeta tasmāt sad upalakṣyate // BVaky_3,14.196 //
bhedena tu vivakṣāyāṃ sāmānye vā vivakṣite /
saliṅgasya sasaṃkhyasya padārthasyāgatir bhavet // BVaky_3,14.225 //
prāk samāsāt padārthānāṃ nivṛttir dyotyate nañā /
svabhāvato nivṛttānāṃ rūpābhedād alakṣitā // BVaky_3,14.251 //
padārthānupaghātena dṛśyate 'nyaviśeṣaṇam /
atha jātimato 'rthasya kaś cid dharmo nivartitaḥ // BVaky_3,14.269 //
padārthānupaghātena yady apy atra viśeṣaṇam /
upacārasato 'rthasya sāvasthā dyotyate nañā // BVaky_3,14.272 //
viśeṣyeṣu yathābhūtaḥ padārthaḥ samavasthitaḥ /
tathābhūte tathābhāvo gamyate bhedahetubhiḥ // BVaky_3,14.273 //
nivṛtte 'vayavas tasmin padārthe vartate katham /
nānimittā hi śabdasya pravṛttir upapadyate // BVaky_3,14.274 //
ayaṃ padārtha etasmin kṣatriyādau na vidyate /
iti tadvacanaḥ śabdaḥ pratyayāya prayujyate // BVaky_3,14.279 //
apare brāhmaṇādīnāṃ sarveṣāṃ jātivācinām /
dravyasyānyapadārthatve nañā yogaṃ pracakṣate // BVaky_3,14.303 //
te kṣatriyādibhir vācyā vācyā vā sarvanāmabhiḥ /
yāntīvānyapadārthatvaṃ naño rūpāvikalpanāt // BVaky_3,14.315 //
vyapadeśo 'bhidheyena na śāstre kaś cid āśritaḥ /
dravyaṃ nāma padārtho yo na ca sa pratiṣidhyate // BVaky_3,14.335 //
tatra jātipadārthatvaṃ tathaivābhyupagamyate /
jātir utsṛṣṭasaṃkhyā tu dravyātmany anuṣajyate // BVaky_3,14.349 //
jātau vṛtto yadā dravye sa śabdo vartate punaḥ /
jāter eva padārthatvaṃ na tadābhyupagamyate // BVaky_3,14.353 //
apṛthakśabdavācyasya jātir āśrīyate yadā /
dravyasya sati saṃsparśe tadā jātipadārthatā // BVaky_3,14.355 //
apṛthakśabdavācyāpi bhedamātre pravartate /
yadā saṃbandhavaj jātiḥ sāpi dravyapadārthatā // BVaky_3,14.357 //
upamāne kriyāvṛttim upameye kriyāśrutiḥ /
pratyāyayantī bhedasya karotīva padārthatām // BVaky_3,14.503 //
antarbhūtaṃ nimittaṃ ca rūḍhiśabdeṣu yady api /
kriyās tu sahacāriṇyo rūḍhāḥ santi padārthavat // BVaky_3,14.509 //




Concept of jñānaṃ in Bhartrhari's VP


Kanda I
"na cāgamād ṛte dharmas tarkeṇa vyavatiṣṭhate /
ṛṣīṇām api yaj jñānaṃ tad apy āgamapūrvakam // BVaky_1.30 //"
pareṣām asamākhyeyam abhyāsād eva jāyate /
maṇirūpyādivijñānaṃ tadvidāṃ nānumānikam // BVaky_1.35 //
āvirbhūtaprakāśānām anupaplutacetasām /
atītānāgatajñānaṃ pratyakṣān na viśiṣyate // BVaky_1.37 //

yo yasya svam iva jñānaṃ darśanaṃ nātiśaṅkate /
sthitaṃ pratyakṣapakṣe taṃ katham anyo nivartayet // BVaky_1.39 //
bhedānukāro jñānasya vācaś copaplavo dhruvaḥ /
kramopasṛṣṭarūpā vāg jñānaṃ jñeyavyapāśrayam // BVaky_1.88 //
*jñeyena na vinā jñānaṃ vyavahāre 'vatiṣṭhate /
nālabdhakramayā vācā kaś cid artho 'bhidhīyate // BVaky_1.89 *//
vāyor aṇūnāṃ jñānasya śabdatvāpattir iṣyate /
kaiś cid darśanabhedo hi pravādeṣv anavasthitaḥ // BVaky_1.110 //
na so 'sti pratyayo loke yaḥ śabdānugamād ṛte /
anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate // BVaky_1.131 //
jñāne svābhāvike nārthaḥ śāstraiḥ kaś cana vidyate /
dharmo jñānasya hetuś cet tasyāmnāyo nibandhanam // BVaky_1.150 //
sādhutvajñānaviṣayā seyaṃ vyākaraṇasmṛtiḥ /
avicchedena śiṣṭānām idaṃ smṛtinibandhanam // BVaky_1.158 //

Kanda II
tathā pikādiyogena vākye 'tyantavilakṣaṇe /
sadṛśasyeva saṃjñānam asato 'rthasya manyate // BVaky_2.92 //
atha yaj jñānam utpannaṃ tan mithyeti nañā kṛtam /
naño vyāpārabhede 'sminn abhāvāvagatiḥ katham // BVaky_2.243 //
yac copaghātajaṃ jñānaṃ yac ca jñānam alaukikam /
na tābhyāṃ vyavahāro 'sti śabdā lokanibandhanāḥ // BVaky_2.297 //
nānātvasyaiva saṃjñānam arthaprakaraṇādibhiḥ /
na jātv arthāntare vṛttir anyārthānāṃ kathaṃ cana // BVaky_2.411 //
yad antarāle jñānaṃ tu padārtheṣūpajāyate /
pratipatter upāyo 'sau prakramānavadhāraṇāt // BVaky_2.414 //

Jati-samuddesha:
yathendriyagato bheda indriyagrahaṇād ṛte /
indriyārtheṣv adṛśyo 'pi jñānabhedāya kalpate // BVaky_3,1.30 //
tathātmarūpagrahaṇāt keṣāṃ cid vyaktayo vinā /
sāmānyajñānabhedānām upayānti nimittatām // BVaky_3,1.31 //
jñānaṃ tv asmad viśiṣṭānāṃ tāsu sarvendriyam viduḥ /
ābhyāsān maṇirūpyādi- viśeṣeṣv iva tadvidām // BVaky_3,1.46 //
necchānimittād icchāvān iti jñānam pravartate /
tasmāt saty api sāmarthye buddhir arthāntarāśrayā // BVaky_3,1.94 //
jñānaśabdārthaviṣayā viśeṣā ye vyavasthitāḥ /
teṣāṃ duravadhāratvāj jñānādyekatvadarśanam // BVaky_3,1.103 //
jñeyastham eva sāmānyaṃ jñānānām upakārakam /
na jātu jñeyavaj jñānaṃ pararūpeṇa rūpyate // BVaky_3,1.105 //
yathā jyotiḥ prakāśena nānyenābhiprakāśyate /
jñānākāras tathānyena na jñānenopagṛhyate // BVaky_3,1.106 //
*na cātmasamavetasya sāmānyasyāvadhāraṇe /
jñānaśaktiḥ samarthā syāj jñātasyānyasya vastunaḥ // BVaky_3,1.107 *//
ghaṭajñānam iti jñānaṃ ghaṭajñānavilakṣaṇam /
ghaṭa ity api yaj jñānaṃ viṣayopanipāti tat // BVaky_3,1.109 //
yato viṣayarūpeṇa jñānarūpaṃ na gṛhyate /
artharūpaviviktaṃ ca svarūpaṃ nāvadhāryate // BVaky_3,1.110 //

Sambandha-samuddesha
jñānaṃ prayoktur bāhyo 'rthaḥ svarūpaṃ ca pratīyate /
śabdair uccaritais teṣāṃ saṃbandhaḥ samavasthitaḥ // BVaky_3,3.1 //
yadā ca nirṇayajñāne nirṇayatvena nirṇayaḥ /
prakramyate tadā jñānaṃ svadharme nāvatiṣṭhate // BVaky_3,3.24 //
rūpaṇavyapadeśābhyāṃ laukike vartmani sthitau /
jñānaṃ praty abhilāpaṃ ca sadṛśau bālapaṇḍitau // BVaky_3,3.55 //
sarvārtharūpatā śuddhir jñānasya nirupāśrayā /
tato 'py asya parāṃ śuddhim eke prāhur arūpikām // BVaky_3,3.56 //
upaplavo hi jñānasya bāhyākārānupātitā /
kāluṣyam iva tat tasya saṃsarge vyatibhedajam // BVaky_3,3.57 //
yathā ca jñānam ālekhād aśuddhau vyavatiṣṭhate /
tathopāśrayavān arthaḥ svarūpād viprakṛṣyate // BVaky_3,3.58 //
evam arthasya śabdasya jñānasya ca viparyaye /
bhāvābhāvāv abhedena vyavahārānupātinau // BVaky_3,3.59 //
yathaivāviṣayaṃ jñānaṃ na kiṃ cid avabhāsate /

Samkhya-samuddesha:

tathā bhāvo 'py asaṃsṛṣṭo na kaś cid upalabhyate // BVaky_3,11.8 //
anirjātasya nirjñānaṃ yena tan mānam ucyate /

Vrtti-samuddesha:
prasthādi tena meyātmā sākalyenāvadhāryate // BVaky_3,14.360 //
atyantaṃ viṣaye bhinne yāvat prakhyā na bhidyate /
na tāvat pratyabhijñānaṃ kasya cid vinivartate // BVaky_3,14.573 //
ayam eva tu sūtreṇa bhedo bhedena darśitaḥ /
prasiddham api durjñānam abudhaḥ pratipadyate // BVaky_3,14.574 //


Saturday, April 14, 2007

Introduction to Indian Philosophy:Dr Waggle's Website


PHIL 254
PHIL 112
PHIL 238
IDS 121
PHIL 101H
PHIL 114
PHIL 224
PHIL 207
PHIL 234
Research

Vita

Home


Syllabus Short Version
Syllabus Long Version
Reading Assignments
Suggestions for Success
WWW Resources to useful links on the web
A Bit About Sanskrit and Comparisons with other Indo-European Languages
Notes on the Vedas and the Upanishads
Upanishads notes (requires adobe reader)
Jainism notes
Introduction to the Bhagavad Gita notes
Notes on Relativism (requires adobe reader)
Additional notes to Bhagavad Gita and Yoga(adobe)
And the Bhagavad Gita and the Gunas (adobe)
Samkhya and Yoga Systems
Some questions concerning Samkhya (adobe)
Samkhya Revisited (adobe)
Nyaya-Vaisheshika Schools
Mimamsa-Vedanta notes
Mimamsa Notes
Vedanta Notes
Vedanta I Notes (adobe)

Vedanta II Notes (Adobe)
Islam in India (Adobe)
Indian Aesthetics
Buddhism Basic Principles
Buddhist notion of Duhkha
Dhammapada
Notes Day One

Sarvastivada
Madhyamaka and Nagarjuna
The Table for the Final Review/Study Guide
Sample papers from the first THA

ASSIGNMENT 1 2005
ASSIGNMENT 2 2005


For questions or comments, e-mail me at ljwaggl@ilstu.edu

Philosophers

Squashed Philosophers Index... Glyn Hughes'
SQUASHED PHILOSOPHERS
THE books which defined the way The West thinks now...
In their own words... but condensed and abridged into something like readable

Buy the Book from Amazon... Squashed Philosophers Squashed Divines Squashed Writers About the Squashed Series Contact us...

"Until Philosophers are kings...
cities will never have rest from their troubles".

PLATO
The Republic (c355BC)
Reading Time:
12%
61 mins


The Symposium (c355BC) 17%
22 mins


The Apology (c355BC) 21%
22 mins

"If it is in our power to act nobly,
it is also in our power to do evil."

ARISTOTLE
Nicomachean Ethics (c300BC)
12%
40 mins

The Politics (c300BC) 4%
22 mins

"No pleasure is a bad thing in itself"

EPICURUS
Sovran Maxims (c300BC)
100%
5 mins

"Virtue is the foundation of friendship"

CICERO
On Friendship and Old Age (c50BC)
16%
16 mins

"...We live but for a moment"

Marcus AURELIUS
Meditations (c180AD)
6%
21 mins

"Too late have I come to love you, O beauty so ancient and so fresh"

St AUGUSTINE
Confessions (c390)
6%
40 mins

"The good are always strong"

Severinus BOETHIUS
The Consolation of Philosophy (c520)
7%
10 mins

"Fortune favours the fool."

Desiderius ERASMUS
In Praise of Folly (1515)
8%
11 mins

"All princes have more delights in warlike matters... than in the good feats of peace"

Thomas MORE
Utopia (1515)
8%
12 mins

"Men ought either to be well treated or crushed"

Niccolò MACHIAVELLI
The Prince (1520)
24%
31 mins

"Therefore, the earth is not flat"

Nicolaus COPERNICUS
Revolutions of the Celestial Orbs (1543)
19%
17 mins

"if a man ... be content to begin with doubts, he shall end in certainties.

Francis BACON
The Advancement of Learning (1605)
9%
30 mins

"I think, therefore I am"

René DESCARTES
Meditations on First Philosophy (1641)
13%
26 mins
Discourse on Method (1637) 16%
12 mins

"...the life of man, solitary, poor, nasty, brutish, and short"

Thomas HOBBES
Leviathan (1651)
5%
47 mins

"Man is but a reed, the most feeble thing in nature, but he is a thinking reed."

Blaise PASCAL
Thoughts (1660)
9%
24 mins

"there can be no hope without fear, and no fear without hope"

Baruch SPINOZA
Ethics
(1677)
11%
31 mins

"I am only a child playing on the beach, while vast oceans of truth lie undiscovered before me."

Isaac NEWTON
Mathematical Principles of Natural Philosophy (1677)
4%
20 mins

"I have always thought the actions of men the best interpreters of their thoughts"

John LOCKE
Essay Concerning Human Understanding (1690)
4%
43 mins

"The soul is the mirror of the universe"

Gottfried LEIBNIZ
Monadology (1698)
38%
8 mins

"Essence IS perception"

George BERKELEY
Principles of Human Knowledge (1710)
15%
20 mins

"It is never possible to deduce judgements of value from matters of fact"

David HUME
Enquiry Concerning Human Understanding (1751)
13%
26 mins

"Man was born free, and everywhere he is in irons"

Jean-Jacques ROUSSEAU
The Social Contract (1762)
20%
36 mins

"It is not from the benevolence of the.. baker that we expect our dinner, but from their regard to their own interest."

Adam SMITH
The Wealth of Nations (1776)
3%
50 mins

"Reason is the pupil of itself alone.
It is the oldest of the sciences"

Immanuel KANT
Critiques of Pure & Practical Reason (1781)
3%
23 mins

Metaphysics of Morals (1785) 16%
28 mins

"Mankind is governed by pain and pleasure"

Jeremy BENTHAM
Principles of Morals and Legislation (1789)
3%
12 mins

"Government, even in its best state, is but a necessary evil"

Thomas PAINE
The Rights of Man (1792)
8%
29 mins

"I do not wish them to have power over men; but over themselves."

Mary WOLLSTONECRAFT
Vindication of the Rights of Women (1792)
9%
31 mins

"Cruelty is a virtue, not a vice."

Le Marquis De SADE
Philosophy in the Boudoir (1795)
11%
31 mins

"Society... cannot be regarded as composed of individuals.."

Auguste COMTE
Positive Philosophy
(1795)
11%
15 mins

"War is the continuation of politics by other means"

Carl Von Clausewitz
On War (1830)
9%
27 mins

"God is the absolute truth."

GWF HEGEL
The Philosophy of Religion
(1832)
9%
22 mins

"The ideas of the ruling class are in every epoch the ruling ideas."

MARX and ENGELS
The German Ideology (1836)
19%
22 mins

"We can surely never arrive at the nature of things from without."

Arthur SCHOPENHAUER
The World as Will and Idea
(1844)
6%
12 mins

"Over himself, over his own body and mind, the individual is sovereign."

John Stuart MILL
On Liberty (1859)
10%
21 mins

A System of Logic (1843) 3%
12 mins

"It is never too late to give up our prejudices.."

Henry D THOREAU
Walden (1854)
9%
33 mins

"...endless forms most beautiful and most wonderful have been, and are being evolved."

Charles DARWIN
On The Origin of Species (1859)
6%
38 mins

"When you stare into an abyss for a long time,
the abyss also stares into you".

Friedrich NIETZSCHE
Beyond Good and Evil (1886)
14%
36 mins

"If merely 'feeling good' could decide,
drunkenness would be the supremely valid human experience".

William JAMES
Varieties of Religious Experience (1902)
8%
60 mins

"...we men... find reality generally quite unsatisfactory"

Sigmund FREUD
Psychoanalysis (1910)
32%
27 mins

"Gott würfelt nicht (God does not play dice)"

Albert EINSTEIN
Relativity (1916)
8%
20 mins

"The world is the totality of facts, not things."

Ludwig WITTGENSTEIN
Tractatus Logico-Philosophicus (1921)
6%
20 mins

"The world is not there to be possessed
by the faint-hearted races"

Adolf HITLER
My Struggle (1927)
6%
31 mins

"...logic and mathematics are true
simply because we never allow them to be anything else."

A.J. AYER
Language, Truth + Logic (1936)
13%
31 mins

"Once freedom has exploded in the soul of man,
the gods no longer have any power over him"

Jean-Paul SARTRE
Existentialism is a Humanism (1945)
23%
10 mins

"Can machines think?"

Alan TURING
Computing Machinery & Intelligence (1950)
29%
14 mins

"Science may be described as the art of
systematic oversimplification"

Sir Karl POPPER
The Logic of Scientific Discovery
(1957)
00%
EDITING

Suggestions and observations to glynhughes@btinternet.com
It's this popular in 2007:

Reset annually 2004=112,618 2005=540,669 2006=c658,000

© Glyn Hughes is the author of this collected work of condensation and abridgement and asserts his right to be recognised as such in accordance with Section 78 of the Copyright, Design and Patents Act 1988. The use of the word 'Squashed' as part of the title of works of condensation, abridgement, is a Trade Name. 'Squashed Philosophers' 'Squashed Divines' and 'Squashed Writers' are Trade Names.