Wednesday, April 18, 2007

Term śakti in VP

ekam eva yad āmnātaṃ bhinnaśaktivyapāśrayāt /
apṛthaktve 'pi śaktibhyaḥ pṛthaktveneva vartate // BVaky_1.2 //
adhyāhitakalāṃ yasya kālaśaktim upāśritāḥ /
janmādayo vikārāḥ ṣaḍ bhāvabhedasya yonayaḥ // BVaky_1.3 //
bhedānāṃ bahumārgatvaṃ karmaṇy ekatra cāṇgatā /
śabdānāṃ yataśaktitvaṃ tasya śākhāsu dṛṣyate // BVaky_1.6 //
avasthādeśakālānāṃ bhedād bhinnāsu śaktiṣu /
bhāvānām anumānena prasiddhir atidurlabhā // BVaky_1.32 //
nirjñātaśakter dravyasya tāṃ tān arthakriyāṃ prati /
viśiṣṭadravyasaṃbandhe sā śaktiḥ pratibadhyate // BVaky_1.33 //
yo ya uccāryate śabdo niyataṃ na sa kāryabhāk /
anyapratyāyane śaktir na tasya pratibadhyate // BVaky_1.62 //
asataś cāntarāle yāñ chabdān astīti manyate /
pratipattur aśaktiḥ sā grahaṇopāya eva saḥ // BVaky_1.87 //
*aṇavaḥ sarvaśaktitvād bhedasaṃsargavṛttayaḥ /
chāyātapatamaḥśabda- bhāvena pariṇāminaḥ // BVaky_1.113 *//
tasya prāṇe ca yā śaktir yā ca buddhau vyavasthitā /
vivartamānā sthāniṣu saiṣā bhedaṃ prapadyate // BVaky_1.121 //
śabdeṣv evāśritā śaktir viśvasyāsya nibandhanī /
yannetraḥ pratibhātmāyaṃ bhedarūpaḥ pratāyate // BVaky_1.122 //
śabdānām eva sā śaktis tarko yaḥ puruṣāśrayaḥ /
sa śabdānugato nyāyo 'nāgameṣv anibandhanaḥ // BVaky_1.153 //
nityeṣu ca kutaḥ pūrvaṃ paraṃ vā paramārthataḥ /
ekasyaiva tu sā śaktir yad evam avabhāsate // BVaky_2.22 //
śaktivyāpārabhedo 'smin phalam atra tu bhidyate /
saṃbandhāj jātabhedo 'yaṃ bhedas tatrāvivakṣitaḥ // BVaky_2.83 //
avibhakte 'pi vākyārthe śaktibhedād apoddhṛte /
vākyāntaravibhāgena yathoktaṃ na virudhyate // BVaky_2.88 //
eko mantras tathādhyātmam adhidaivam adhikratu /
asaṃkareṇa sarvārtho bhinnaśaktir avasthitaḥ // BVaky_2.254 //
niyatāḥ sādhanatvena rūpaśaktisamanvitāḥ /
yathā karmasu gamyante sīrāsimusalādayaḥ // BVaky_2.275 //
tathaiva rūpaśaktibhyām utpattyā samavasthitaḥ /
śabdo niyatatādarthyaḥ śaktyānyatra prayujyate // BVaky_2.277 //
gotrāṇy eva tu tāny āhuḥ saṃjñāśaktisamanvayāt /
nimittāpekṣaṇaṃ teṣu svārthe nāvaśyam iṣyate // BVaky_2.365 //
āvṛtter anumānaṃ vā sārūpyāt tatra gamyate /
śabdabhedānumānaṃ vā śaktibhedasya vā gatiḥ // BVaky_2.372 //
prayogād abhisaṃdhānam anyad eṣu na vidyate /
viṣaye yataśaktitvāt sa tu tatra vyavasthitaḥ // BVaky_2.410 //
yo 'ṃśo yenopakāreṇa prayoktṝṇāṃ vivakṣitaḥ /
arthasya sarvaśaktitvāt sa tathaiva vyavasthitaḥ // BVaky_2.434 //
sarvātmakatvād arthasya nairātmyād vā vyavasthitam /
atyantayataśaktitvāc chabda eva nibandhanam // BVaky_2.437 //
vastūpalakṣaṇaḥ śabdo nopakārasya vācakaḥ /
na svaśaktiḥ padārthānāṃ saṃspraṣṭuṃ tena śakyate // BVaky_2.438 //
dviṣṭhāni yāni vākyāni teṣv apy ekatvadarśinām /
anekaśakter ekasya svaśaktiḥ pravibhajyate // BVaky_2.473 //
ekasyāpi vivakṣāyām anuniṣpadyate paraḥ /
vinābhisaṃdhinā śabdaḥ śaktirūpaḥ prakāśate // BVaky_2.476 //
anekā śaktir ekasya yugapac chrūyate kva cit /
agniḥ prakāśadāhābhyām ekatrāpi niyujyate // BVaky_2.477 //
āvṛttiśaktibhinnārthe vākye sakṛd api śrute /
liṅgād vā tantradharmād vā vibhāgo vyavatiṣṭhate // BVaky_2.478 //


asvātantryaphalo bandhiḥ pramāṇādīva śiṣyate /
ato jātyabhidhāne 'pi śaktihīnaṃ na gṛhyate // BVaky_3,1.4 //
saiva bhāvavikāreṣu ṣaḍ avasthāḥ prapadyate /
krameṇa śaktibhiḥ svābhir evaṃ pratyavabhāsate // BVaky_3,1.36 //
yadā tu jātiḥ śaktir vā kriyāṃ praty upadiśyate /
sāmarthyāt saṃnidhīyete tatra dravyaguṇau tadā // BVaky_3,1.77 //
*na cātmasamavetasya sāmānyasyāvadhāraṇe /
jñānaśaktiḥ samarthā syāj jñātasyānyasya vastunaḥ // BVaky_3,1.107 *//
upakārāt sa yatrāsti dharmas tatrānugamyate /
śaktīnām api sā śaktir guṇānām apy asau guṇaḥ // BVaky_3,3.5 //
tāṃ śaktiṃ samavāyākhyāṃ śaktīnām upakāriṇīm /
hedābhedāv atikrāntām anyathaiva vyavasthitām // BVaky_3,3.10 //
anityeṣv api nityatvam abhidheyātmanā sthitam /
anityatvaṃ svaśaktir vā sā ca nityān na bhidyate // BVaky_3,3.34 //
sphaṭikādi yathā dravyaṃ bhinnarūpair upāśrayaiḥ /
svaśaktiyogāt saṃbandhaṃ tādrūpyeṇeva gacchati // BVaky_3,3.40 //
bhāvaśaktim ataś caināṃ manyante nityavādinaḥ /
bhāvam eva kramam prāhur na bhāvād aparaḥ kramaḥ // BVaky_3,3.83 //
dik sādhanam kriyā kāla iti vastvabhidhāyinaḥ /
śaktirūpe padārthānām atyantam anavasthitāḥ // BVaky_3,6.1 //
karmano jātibhedānām abhivyaktir yadāśrayā /
sā svair upādhibhir bhinnā śaktir dig iti kathyate // BVaky_3,6.3 //
paramāṇor abhāgasya diśā bhāgo vidhīyate /
bhāgaprakalpanāśaktiṃ prathamāṃ tāṃ pracakṣate // BVaky_3,6.13 //
adeśāś cāpy abhāgāś ca niṣkramā nirupāśrayāḥ /
bhāvāḥ saṃsargirūpāt tu śaktibhedaḥ prakalpate // BVaky_3,6.14 //
na śaktīnāṃ tathā bhedo yathā śaktimatām sthitiḥ /
na ca laukikam ekatvaṃ tāsām ātmasu vidyate // BVaky_3,6.27 //
śaktimātrāsamūhasya viśvasyānekadharmaṇaḥ /
sarvadā sarvathā bhāvāt kva cit kiṃ cid vivakṣyate // BVaky_3,7.2 //
buddhipravṛttirūpaṃ ca samāropyābhidhātṛbhiḥ /
artheṣu śaktibhedānāṃ kriyate parikalpanā // BVaky_3,7.6 //
śaktayaḥ śaktimantaś ca sarve saṃsargavādinām /
bhāvās teṣv asvaśabdeṣu sādhanatvaṃ nirūpyate // BVaky_3,7.9 //
svaiḥ sāmānyaviśeṣaiś ca śaktimanto rasādayaḥ /
niyatagrahaṇā loke śaktayas tās tathāśrayaiḥ // BVaky_3,7.11 //
sarvatra sahajā śaktir yāvaddravyam avasthitā /
kriyākāle tv abhivyakter āśrayād upakāriṇī // BVaky_3,7.28 //
kuḍyasyāvaraṇe śaktir asyādīnāṃ vidāraṇe /
sarvadā sa tu san dharmaḥ kriyākāle nirūpyate // BVaky_3,7.29 //
taikṣṇyagauravakāṭhinya- saṃsthānaiḥ svair asir yadā /
chedyaṃ prati vyāpriyate śaktimān gṛhyate tadā // BVaky_3,7.31 //
apūrvaṃ kālaśaktiṃ vā kriyāṃ vā kālam eva vā /
tam evamlaksanam bhāvam ke cid āhuh katham ca na // BVaky_3,7.34 //
nimittabhedād ekaiva bhinnā śaktiḥ pratīyate /
ṣoḍhā kartṛtvam evāhus tatpravṛtter nibandhanam // BVaky_3,7.37 //
pradhānetarayor yatra dravyasya kriyayoḥ pṛthak /
śaktir guṇāśrayā tatra pradhānam anurudhyate // BVaky_3,7.81 //
pradhānaviṣayā śaktiḥ pratyayenābhidhīyate /
yadā guṇe tadā tadvad anuktāpi prakāśate // BVaky_3,7.82 //
prāg anyataḥ śaktilābhān nyagbhāvāpādanād api /
tadadhīnapravṛttitvāt pravṛttānāṃ nivartanāt // BVaky_3,7.101 //
ekaiva vā satī śaktir dvirūpā vyavatiṣṭhate /
nimittaṃ saṃjñayos tatra parayā bādhyate 'parā // BVaky_3,7.146 //
ākāśam eva keṣāṃ cid deśabhedaprakalpanāt /
ādhāraśaktiḥ prathamā sarvasaṃyogināṃ matā // BVaky_3,7.151 //
ākāśam eva keṣāṃ cid deśabhedaprakalpanāt /
ādhāraśaktiḥ prathamā sarvasaṃyogināṃ matā // BVaky_3,7.151 //
sattā svaśaktiyogena sarvarūpā vyavasthitā /
sādhyā ca sādhanaṃ caiva phalaṃ bhoktā phalasya ca // BVaky_3,8.36 //
viśiṣṭakālasaṃbandhāl labdhapākāsu śaktiṣu /
kriyābhivyajyate nityā prayogākhyena karmaṇā // BVaky_3,9.16 //
jātiprayuktā tasyāṃ tu phalavyaktiḥ prajāyate /
kuto 'py adbhutayā vṛttyā śaktibhiḥ sā niyamyate // BVaky_3,9.17 //
tatas tu samavāyākhyā śaktir bhedasya bādhikā /
ekatvam iva tā vyaktīr āpādayati kāraṇaiḥ // BVaky_3,9.18 //
jarākhyā kālaśaktir yā śaktyantaravirodhinī /
sā śaktīḥ pratibadhnāti jāyante ca virodhinaḥ // BVaky_3,9.24 //
dvābhyāṃ sa kila śaktibhyāṃ bhāvānāṃ varaṇātmakaḥ /
śaktis tu vartamānākhyā bhāvarūpaprakāśinī // BVaky_3,9.50 //
anāgatā janmaśakteḥ śaktir apratibandhikā /
atītākhyā tu yā śaktis tayā janma virudhyate // BVaky_3,9.51 //
jñānānugataśaktiṃ vā bāhyaṃ vā satyataḥ sthitam /
kālātmānam anāśritya vyavahartuṃ na śakyate // BVaky_3,9.58 //
tisro bhāvasya bhāvasya keṣāṃ cid bhāvaśaktayaḥ /
tābhiḥ svaśaktibhiḥ sarvaṃ sadaivāsti ca nāsti ca // BVaky_3,9.59 //
ākrīḍa iva kālasya dṛśyate yaḥ svaśaktibhiḥ /
bahurūpasya bhāveṣu bahudhā tena bhidyate // BVaky_3,9.72 //
tasmād avasthite 'py arthe kasya cit pratibadhyate /
śabdasya śaktiḥ sa tv eṣa śāstre 'nvākhyāyate vidhiḥ // BVaky_3,12.17 //
saṃkḥyāsāmānyarūpeṇa tadā so 'mśaḥ pratīyate /
arthasyānekaśaktitve śabdair niyataśaktibhiḥ // BVaky_3,14.105 //

No comments: