Tuesday, April 17, 2007

Concept of jñānaṃ in Bhartrhari's VP


Kanda I
"na cāgamād ṛte dharmas tarkeṇa vyavatiṣṭhate /
ṛṣīṇām api yaj jñānaṃ tad apy āgamapūrvakam // BVaky_1.30 //"
pareṣām asamākhyeyam abhyāsād eva jāyate /
maṇirūpyādivijñānaṃ tadvidāṃ nānumānikam // BVaky_1.35 //
āvirbhūtaprakāśānām anupaplutacetasām /
atītānāgatajñānaṃ pratyakṣān na viśiṣyate // BVaky_1.37 //

yo yasya svam iva jñānaṃ darśanaṃ nātiśaṅkate /
sthitaṃ pratyakṣapakṣe taṃ katham anyo nivartayet // BVaky_1.39 //
bhedānukāro jñānasya vācaś copaplavo dhruvaḥ /
kramopasṛṣṭarūpā vāg jñānaṃ jñeyavyapāśrayam // BVaky_1.88 //
*jñeyena na vinā jñānaṃ vyavahāre 'vatiṣṭhate /
nālabdhakramayā vācā kaś cid artho 'bhidhīyate // BVaky_1.89 *//
vāyor aṇūnāṃ jñānasya śabdatvāpattir iṣyate /
kaiś cid darśanabhedo hi pravādeṣv anavasthitaḥ // BVaky_1.110 //
na so 'sti pratyayo loke yaḥ śabdānugamād ṛte /
anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate // BVaky_1.131 //
jñāne svābhāvike nārthaḥ śāstraiḥ kaś cana vidyate /
dharmo jñānasya hetuś cet tasyāmnāyo nibandhanam // BVaky_1.150 //
sādhutvajñānaviṣayā seyaṃ vyākaraṇasmṛtiḥ /
avicchedena śiṣṭānām idaṃ smṛtinibandhanam // BVaky_1.158 //

Kanda II
tathā pikādiyogena vākye 'tyantavilakṣaṇe /
sadṛśasyeva saṃjñānam asato 'rthasya manyate // BVaky_2.92 //
atha yaj jñānam utpannaṃ tan mithyeti nañā kṛtam /
naño vyāpārabhede 'sminn abhāvāvagatiḥ katham // BVaky_2.243 //
yac copaghātajaṃ jñānaṃ yac ca jñānam alaukikam /
na tābhyāṃ vyavahāro 'sti śabdā lokanibandhanāḥ // BVaky_2.297 //
nānātvasyaiva saṃjñānam arthaprakaraṇādibhiḥ /
na jātv arthāntare vṛttir anyārthānāṃ kathaṃ cana // BVaky_2.411 //
yad antarāle jñānaṃ tu padārtheṣūpajāyate /
pratipatter upāyo 'sau prakramānavadhāraṇāt // BVaky_2.414 //

Jati-samuddesha:
yathendriyagato bheda indriyagrahaṇād ṛte /
indriyārtheṣv adṛśyo 'pi jñānabhedāya kalpate // BVaky_3,1.30 //
tathātmarūpagrahaṇāt keṣāṃ cid vyaktayo vinā /
sāmānyajñānabhedānām upayānti nimittatām // BVaky_3,1.31 //
jñānaṃ tv asmad viśiṣṭānāṃ tāsu sarvendriyam viduḥ /
ābhyāsān maṇirūpyādi- viśeṣeṣv iva tadvidām // BVaky_3,1.46 //
necchānimittād icchāvān iti jñānam pravartate /
tasmāt saty api sāmarthye buddhir arthāntarāśrayā // BVaky_3,1.94 //
jñānaśabdārthaviṣayā viśeṣā ye vyavasthitāḥ /
teṣāṃ duravadhāratvāj jñānādyekatvadarśanam // BVaky_3,1.103 //
jñeyastham eva sāmānyaṃ jñānānām upakārakam /
na jātu jñeyavaj jñānaṃ pararūpeṇa rūpyate // BVaky_3,1.105 //
yathā jyotiḥ prakāśena nānyenābhiprakāśyate /
jñānākāras tathānyena na jñānenopagṛhyate // BVaky_3,1.106 //
*na cātmasamavetasya sāmānyasyāvadhāraṇe /
jñānaśaktiḥ samarthā syāj jñātasyānyasya vastunaḥ // BVaky_3,1.107 *//
ghaṭajñānam iti jñānaṃ ghaṭajñānavilakṣaṇam /
ghaṭa ity api yaj jñānaṃ viṣayopanipāti tat // BVaky_3,1.109 //
yato viṣayarūpeṇa jñānarūpaṃ na gṛhyate /
artharūpaviviktaṃ ca svarūpaṃ nāvadhāryate // BVaky_3,1.110 //

Sambandha-samuddesha
jñānaṃ prayoktur bāhyo 'rthaḥ svarūpaṃ ca pratīyate /
śabdair uccaritais teṣāṃ saṃbandhaḥ samavasthitaḥ // BVaky_3,3.1 //
yadā ca nirṇayajñāne nirṇayatvena nirṇayaḥ /
prakramyate tadā jñānaṃ svadharme nāvatiṣṭhate // BVaky_3,3.24 //
rūpaṇavyapadeśābhyāṃ laukike vartmani sthitau /
jñānaṃ praty abhilāpaṃ ca sadṛśau bālapaṇḍitau // BVaky_3,3.55 //
sarvārtharūpatā śuddhir jñānasya nirupāśrayā /
tato 'py asya parāṃ śuddhim eke prāhur arūpikām // BVaky_3,3.56 //
upaplavo hi jñānasya bāhyākārānupātitā /
kāluṣyam iva tat tasya saṃsarge vyatibhedajam // BVaky_3,3.57 //
yathā ca jñānam ālekhād aśuddhau vyavatiṣṭhate /
tathopāśrayavān arthaḥ svarūpād viprakṛṣyate // BVaky_3,3.58 //
evam arthasya śabdasya jñānasya ca viparyaye /
bhāvābhāvāv abhedena vyavahārānupātinau // BVaky_3,3.59 //
yathaivāviṣayaṃ jñānaṃ na kiṃ cid avabhāsate /

Samkhya-samuddesha:

tathā bhāvo 'py asaṃsṛṣṭo na kaś cid upalabhyate // BVaky_3,11.8 //
anirjātasya nirjñānaṃ yena tan mānam ucyate /

Vrtti-samuddesha:
prasthādi tena meyātmā sākalyenāvadhāryate // BVaky_3,14.360 //
atyantaṃ viṣaye bhinne yāvat prakhyā na bhidyate /
na tāvat pratyabhijñānaṃ kasya cid vinivartate // BVaky_3,14.573 //
ayam eva tu sūtreṇa bhedo bhedena darśitaḥ /
prasiddham api durjñānam abudhaḥ pratipadyate // BVaky_3,14.574 //


No comments: