Wednesday, April 18, 2007

The term jāti in VP

svaṃ rūpam iti kaiś cit tu vyaktiḥ saṃjñopadiśyate /
jāteḥ kāryāṇi saṃsṛṣṭā jātis tu pratipadyate // BVaky_1.69 //
saṃjñinīṃ vyaktim icchanti sūtre grāhyām athāpare /
jātipratyāyitā vyaktiḥ pradeśeṣūpatiṣṭhate // BVaky_1.70 //
anekavyaktyabhivyaṅgyā jātiḥ sphoṭa iti smṛtā /
kaiś cit vyaktaya evāsya dhvanitvena prakalpitāḥ // BVaky_1.96 //
saiṣā saṃsāriṇāṃ saṃjñā bahir antaś ca vartate /
tanmātrām avyatikrāntaṃ caitanyaṃ sarvajātiṣu // BVaky_1.134 //


ākhyātaṃ śabdasaṃghāto jātiḥ saṃghātavartinī /
eko 'navayavaḥ śabdaḥ kramo buddhyanusaṃhṛtiḥ // BVaky_2.1 //
yathotkṣepaviśeṣe 'pi karmabhedo na gṛhyate /
āvṛttau vyajyate jātiḥ karmabhir bhramaṇādibhiḥ // BVaky_2.20 //
sa tv anekapadastho 'pi pratibhedaṃ samāpyate /
jātivat samudāye 'pi saṃkhyāvat kalpyate 'paraiḥ // BVaky_2.43 //
jāteḥ pratyāyake śabde yā vyaktir anuṣaṅgiṇī /
na tadvyaktigatān bhedāñ jātiśabdo 'valambate // BVaky_2.122 //
jātiśabdo 'ntareṇāpi jātiṃ yatra prayujyate /
saṃbandhisadṛśād dharmāt taṃ gauṇam apare viduḥ // BVaky_2.273 //
teṣām atyantanānātvaṃ nānātvavyavahāriṇaḥ /
akṣādīnām iva prāhur ekajātisamanvayāt // BVaky_2.409 //
kālabhinnāś ca ye bhedā ye cāpy uṣṭrāsikādiṣu /
prakrame jātibhāgasya śabdātmā tair na bhidyate // BVaky_2.463 //


padārthānām apoddhāre jātir vā dravyam eva vā /
padārthau sarvaśabdānāṃ nityāv evopavarṇitau // BVaky_3,1.2 //
keṣāṃ cit sāhacaryeṇa jātiḥ śaktyupalakṣaṇam /
khadirādiṣv aśakteṣu śaktaḥ pratinidhīyate // BVaky_3,1.3 //
svā jātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate /
tato 'rthajātirūpeṣu tadadhyāropakalpanā // BVaky_3,1.6 //
tathā śabdārthasaṃbandhāc chabde jātir avasthitā /
vyapadeśe 'rthajātīnāṃ jātikāryāya kalpate // BVaky_3,1.8 //
jātiśabdaikaśeṣe sā jātīnāṃ jātir iṣyate /
śabdajātaya ity atra tajjātiḥ śabdajātiṣu // BVaky_3,1.9 //
yā śabdajātiḥ śabdeṣu śabdebhyo bhinnalakṣaṇā /
jātiḥ sā śabdajātitvam avyatikramya vartate // BVaky_3,1.10 //
jātau padārthe jātir vā viśeṣo vāpi jātivat /
śabdair apekṣyate yasmād atas te jātivācinaḥ // BVaky_3,1.12 //
anupravṛttidharmo vā jātiḥ syāt sarvajātiṣu /
vyāvṛttidharmasāmānyaṃ viśeṣe jātir iṣyate // BVaky_3,1.14 //
na tad utpadyate kiṃ cid yasya jātir na vidyate /
ātmābhivyaktaye jātiḥ kāraṇānāṃ prayojikā // BVaky_3,1.25 //
nirvarttyamānaṃ yat karma jātis tatrāpi sādhanam /
svāśrayasyābhiniṣpattyai sā kriyāṇāṃ prayojikā // BVaky_3,1.27 //
vidhau vā pratiṣedhe vā brāhmaṇatvādi sādhanam /
vyaktyāśritāsritā jāteḥ saṃkhyājātir viśeṣikā // BVaky_3,1.28 //
yathā jalādibhir vyaktaṃ mukham evābhidhīyate /
tathā dravyair abhivyaktā jātir evābhidhīyate // BVaky_3,1.29 //
satyāsatyau tu yau bhāgau pratibhāvaṃ vyavasthitau /
satyaṃ yat tatra sā jātir asatyā vyaktayaḥ smṛtāḥ // BVaky_3,1.32 //
saṃbandhibhedāt sattaiva bhidyamānā gavādiṣu /
jātir ity ucyate tasyāṃ sarve śabdā vyavasthitāḥ // BVaky_3,1.33 //
pṛthivyādiṣv abhivyaktau na saṃsthānam apekṣate /
anucchinnāśrayāj jātir anitye 'py āśraye sthitā // BVaky_3,1.41 //
anucchedyāśrayām eke sarvāṃ jātiṃ pracakṣate /
na yaugapadyaṃ pralaye sarvasyeti vyavasthitāḥ // BVaky_3,1.42 //
yajeta paśunety atra saṃskārasyāpi saṃbhave /
yathā jātis tathaikatvaṃ sādhanatvena gamyate // BVaky_3,1.55 //
liṅgāt tu syāt dvitīyādes tad ekatvaṃ vivakṣitam /
ekārthaviṣayatve ca tal liṅgaṃ jātisaṃkhyayoḥ // BVaky_3,1.56 //
dvitīyādi tu yal liṅgam uktanyāyānuvādi tat /
na saṃkhyā sādhanatvena jātivat tena gamyate // BVaky_3,1.66 //
yadā tu jātiḥ śaktir vā kriyāṃ praty upadiśyate /
sāmarthyāt saṃnidhīyete tatra dravyaguṇau tadā // BVaky_3,1.77 //
abhedarūpaṃ sādṛśyam ātmabhūtāś ca śaktayaḥ /
jātiparyāyavācitvam eṣām apy upavarṇyate // BVaky_3,1.92 //
samavāyāt sva ādhāraḥ svā ca jātiḥ pratīyate /
ekārthasamavāyāt tu guṇāḥ svādhāra eva ye // BVaky_3,3.13 //
karmano jātibhedānām abhivyaktir yadāśrayā /
sā svair upādhibhir bhinnā śaktir dig iti kathyate // BVaky_3,6.3 //
nityāḥ ṣaṭ śaktayo 'anyeṣāṃ bhedābhedasamanvitāḥ /
kriyāsaṃsiddhaye 'rtheṣu jātivat samavasthitāḥ // BVaky_3,7.35 //
vibhaktayoni yat kāryaṃ kāraṇebhyaḥ pravartate /
svā jātir vyaktirūpeṇa tasyāpi vyavatiṣṭhate // BVaky_3,7.108 //
jātim anye kriyām āhur anekavyaktivartinīm /
asādhyā vyaktirūpeṇa sā sādhyevopalabhyate // BVaky_3,8.21 //
ante yā vā kriyābhāge jātiḥ saiva kriyā smṛtā /
sā vyakter anuniṣpāde jāyamāneva gamyate // BVaky_3,8.22 //
buddhiṃ tajjātim anye tu buddhisattām athāpare /
pratyastarūpāṃ bhāveṣu kriyeti pratijānate // BVaky_3,8.25 //
kriyāṇāṃ jātibhinnānāṃ sādṛśyaṃ nāvadhāryate /
siddheś ca prakrame sādhyam upamātum na śakyate // BVaky_3,8.58 //
jātiprayuktā tasyāṃ tu phalavyaktiḥ prajāyate /
kuto 'py adbhutayā vṛttyā śaktibhiḥ sā niyamyate // BVaky_3,9.17 //
kāraṇānuvidhāyitvād atha kāraṇa pūrvakāḥ /
guṇās tatropajāyante svajātivyaktihetavaḥ // BVaky_3,9.20 //
saṃkhyānajātiyogāt tu saṃkhyā saṃkhyeti kathyate /
rūpatvajātiyogāc ca rūpe rūpam iti smṛtam // BVaky_3,11.26 //
stanakeśādisaṃbandho viśiṣṭā vā stanādayaḥ /
tadupavyañjanā jātir guṇāvasthā guṇās tathā // BVaky_3,13.1 //
tisro jātaya evaitāḥ kesāṃ cit samavasthitāḥ /
aviruddhā, viruddhābhir gomahiṣyādijātibhiḥ // BVaky_3,13.4 //
hastinyāṃ vaḍavāyāṃ ca strīti buddheḥ samanvayaḥ /
atas tāṃ jātim icchanti dravyādisamavāyinīm // BVaky_3,13.5 //
vyakteṣu vyaktarūpāṇāṃ stanādīnāṃ tu darśanāt /
avyaktavyañjanāvyakter jātir na parikalpyate // BVaky_3,13.10 //
dravyātmā guṇasaṃsarga- bhedād āśrīyate pṛthak /
jātisaṃbandhabhedāc ca dvitīya iva gṛhyate // BVaky_3,14.12 //
keṣāṃ cij jātiguṇayor ekārthasamavetayoḥ /
vṛttiḥ kṛṣṇatileṣv iṣṭā śabde dravyābhidhāyini // BVaky_3,14.22 //
evaṃ jātimati dravye pratyāsanne kriyāṃ prati /
guṇadharma guṇāviṣṭaṃ dravyaṃ bhedāya kalpate // BVaky_3,14.25 //
vyāpārasamudāyasya yathādhiśrayaṇādiṣu /
pratyekaṃ jātivad vṛttis tathā dvandvapadeṣv api // BVaky_3,14.31 //
bhede sati nirādīnāṃ krāntādyartheṣv asaṃbhavaḥ /
prāg vṛtter jātivācitvaṃ na ca gaurakharādiṣu // BVaky_3,14.40 //
bhedānāṃ vā parityāgāt saṃkhyātmā sa tathāvidhaḥ /
vyāpārāj jātibhāgasya bhedāpohena vartate // BVaky_3,14.102 //
jātiprayoge jātyā cet saṃbandham upagacchati /
viśeṣaṇaṃ tato dharmāñ jātes tat pratipadyate // BVaky_3,14.157 //
jātiś cet strītvam evāsau bhedo 'nyatrāvivakṣitaḥ /
yasmād bhinnair api dravyais tad ekaṃ sad viśiṣyate // BVaky_3,14.179 //
jātisaṃkhyāsamāhārair yathaiva sahacāriṇi /
dravye kriyāḥ pravartanta ekātmatve vyapekṣite // BVaky_3,14.181 //
asaṃbhavāt tu saṃbandhe saṃbandhasahacāriṇi /
jātisaṃkhyāsamāhāra- kāryāṇām iva saṃbhavaḥ // BVaky_3,14.223 //
padārthānupaghātena dṛśyate 'nyaviśeṣaṇam /
atha jātimato 'rthasya kaś cid dharmo nivartitaḥ // BVaky_3,14.269 /
tulyarūpaṃ yathākhyātaṃ kaṇṭakair bhedahetubhiḥ /
khadiraṃ jātibhedena kharjūrāt pratipadyate // BVaky_3,14.300 //
apare brāhmaṇādīnāṃ sarveṣāṃ jātivācinām /
dravyasyānyapadārthatve nañā yogaṃ pracakṣate // BVaky_3,14.303 //
sāmānyam ākṛtir bhāvo jātir ity atra laukikam /
liṅgaṃ na saṃbhavaty eva tenānyat parigṛhyate // BVaky_3,14.321 //
jātau pūrvaṃ pravṛttānāṃ śabdānāṃ jātivācinām /
aśabdavācyāt saṃbandhād vyaktir apy upajāyate // BVaky_3,14.346 //
so 'yam ity abhisaṃbandhāj jātidharmopacaryate /
dravyaṃ tadāśrayo bhedo jāteś cābhyupagamyate // BVaky_3,14.347 //
mañcaśabdo yathādheyaṃ mañceṣv eva vyavasthitaḥ /
tattvenāha tathā jāti- śabdo dravyeṣu vartate // BVaky_3,14.348 //
tatra jātipadārthatvaṃ tathaivābhyupagamyate /
jātir utsṛṣṭasaṃkhyā tu dravyātmany anuṣajyate // BVaky_3,14.349 //
apṛthakśabdavācyasya jātir āśrīyate yadā /
dravyasya sati saṃsparśe tadā jātipadārthatā // BVaky_3,14.355 //
apṛthakśabdavācyāpi bhedamātre pravartate /
yadā saṃbandhavaj jātiḥ sāpi dravyapadārthatā // BVaky_3,14.357 //
atyantabhinnayor eva jātidravyābhidhāyinoḥ /
avācyasyopakāritva āśrite tūbhayārthatā // BVaky_3,14.358 //
āśrite tv āśrayakṛtaṃ bhedam abhyupagacchatā /
punaś cāpy ekaśabdatvaṃ jātiśabde 'nuvarṇitam // BVaky_3,14.359 //
jātimātravyapekṣāyām upamārtho na kaś cana /
śyāmatvam ekaṃ guṇayor ubhayor api vartate // BVaky_3,14.365 //
śyāmety evābhidhiyeta jātimātre vivakṣite /
śastryādinām upādāne tatra nāsti prayojanam // BVaky_3,14.369 //
ekajātivyapekṣāyāṃ tad evety avasīyate /
bhedasyaiva vyapekṣāyām anyad eveti gamyate // BVaky_3,14.390 //
yo 'rtha āśritanānātvaḥ sa evety apadiśyate /
vyāpāraṃ jātibhāgasya tatrāpi pratijānate // BVaky_3,14.403 //
jātibhāgāśrayā prakhyā tatrābhinnā pravartate /
vyaktibhāgāśrayā buddhis tatra bhedena jāyate // BVaky_3,14.4//
vyāpāro jātibhāgasya dravyayor vābhidhitsitaḥ /
rūpāt sāmānyavācitvaṃ prāg vā vṛtter udāhṛtam // BVaky_3,14.428 //
kriyā samānajātiyā tadbhāvān nopamīyate /
jātibhede 'pi pākena bhinnāḥ pākādayaḥ kriyāḥ // BVaky_3,14.443 //
saṃskārād upaghātād vā vṛtto 'ktaparimāṇake /
tailādau jātiśabdo 'tra sāmarthyād avasīyate // BVaky_3,14.485 //
na jātiguṇaśabdeṣu mūrtibhedo vivakṣitaḥ /
te jātiguṇasaṃbandha- bhedamātranibandhanāḥ // BVaky_3,14.486 //
paṭāvayavavṛttās tu yadā tatra paṭādayaḥ /
tadā tailādivat teṣāṃ jātiśabdatvam ucyate // BVaky_3,14.488 //
jahāti jātiṃ dravyaṃ vā tasmān nāvayave sthitaḥ /
kriyāyās tu śrutir yasmāt tadvaty arthe 'vatiṣṭhate // BVaky_3,14.496 //
bhojyate brāhmaṇa iva tulyaṃ bhuktaṃ dvijātinā /
paśyati brāhmaṇam iva tulyaṃ vipreṇa paśyati // BVaky_3,14.526 //
brāhmaṇeneva vijñātaṃ tulyaṃ jñātaṃ dvijātinā /
dīyatāṃ brāhmaṇāyeva tulyaṃ vipreṇa dīyatām // BVaky_3,14.527 //

No comments: