Tuesday, April 17, 2007

Term Padartha in VP

apoddhārapadārthāḥ ye ye cārthāḥ sthitalakṣaṇāḥ /
anvākhyeyāś ca ye śabdā ye cāpi pratipādakāḥ // BVaky_1.24 //
prāk samjñinābhisaṃbandhāt saṃjñā rūpapadārthikā /
ṣaṣṭyāś ca prathamāyāś ca nimittatvāya kalpate // BVaky_1.67 //

aśābdo yadi vākyārthaḥ padārtho 'pi tathā bhavet /
evaṃ sati ca saṃbandhaḥ śabdasyārthena hīyate // BVaky_2.16 //
saṃpratyayapramāṇatvāt padārthāstitvakalpane /
padārthābhyuccaye tyāgād ānarthakyaṃ prasajyate // BVaky_2.34 //
santa eva viśeṣā ye padārtheṣv avibhāvitāḥ /
te kramād anugamyante na vākyam abhidhāyakam // BVaky_2.49 //
ye ca saṃbhavino bhedāḥ padārtheṣv avibhāvitāḥ /
te saṃnidhāne vyajyante na tu varṇeṣv ayaṃ kramaḥ // BVaky_2.51 //
anarthakāny apāyatvāt padārthenārthavanti vā /
krameṇoccaritāny āhur vākyārthaṃ bhinnalakṣaṇam // BVaky_2.55 //
prativarṇam asaṃvedyaḥ padārthapratyayo yathā /
padeśv evam asaṃvedyaṃ vākyārthasya nirūpaṇam // BVaky_2.60 //
vākyārthaḥ saṃniviśate padeṣu sahavṛttiṣu /
yathā tathaiva varṇeṣu padārthaḥ sahavṛttiṣu // BVaky_2.61 //
asya vākyāntare dṛṣṭāl liṅgād bhedo 'numīyate /
ayaṃ śabdair apoddhṛtya padārthaḥ pravibhajyate // BVaky_2.86 //
iti vākyeṣu ye dharmāḥ padārthopanibandhanāḥ /
sarve tena prakalperan padaṃ cet syad avācakam // BVaky_2.87 //
āvṛttir anuvādo vā padārthavyaktikalpane /
pratyekaṃ tu samāpto 'rthaḥ sahabhūteṣu vartate // BVaky_2.115 //
vicchedagrahaṇe 'rthānāṃ pratibhānyaiva jāyate /
vākyārtha iti tām āhuḥ padārthair upapāditām // BVaky_2.143 //
samanvita ivārthātmā padārthair yaḥ pratīyate /
padārthadarśanaṃ tatra tathaivānupakārakam // BVaky_2.217 //
yac ca dvandvapadārthasya tacchabdena vyapekṣaṇam /
sāpi vyāvṛttarūpe 'rthe sarvanāmasarūpatā // BVaky_2.223 //
yathā ca khadiracchede bhāgeṣu kramavāṃs chidiḥ /
tathā dvandvapadārthasya bhāgeṣu kramadarśanam // BVaky_2.224 //
pratipādayatā vṛttim abuddhān vākyapūrvikām /
vṛttau padārthabhedena prādhānyam upadarśitam // BVaky_2.226 //
jahatsvārthavikalpe ca sarvārthatyāgam icchatā /
bahuvrīhipadārthasya tyāgaḥ sarvasya darśitaḥ // BVaky_2.228 //
vākyasyārthāt padārthānām apoddhāre prakalpite /
śabdāntareṇa saṃbandhaḥ kasyaikasyopapadyate // BVaky_2.269 //
agnisomādayaḥ śabdā ye svarūpapadārthakāḥ /
saṃjñibhiḥ saṃprayujyante 'prasiddhes teṣu gauṇatā // BVaky_2.281 //
rūpaṃ sarvapadārthānāṃ vākyārthopanibandhanam /
sāpekṣā ye tu vākyārthāḥ padārthair eva te samāḥ // BVaky_2.325 //
yeṣāṃ samasto vākyārthaḥ pratibhedaṃ samāpyate /
teṣāṃ tadānīṃ bhinnasya kiṃ padārthasya sattayā // BVaky_2.395 //
yad antarāle jñānaṃ tu padārtheṣūpajāyate /
pratipatter upāyo 'sau prakramānavadhāraṇāt // BVaky_2.414 //
saṃsargarūpaṃ saṃsṛṣṭeṣv arthavastuṣu gṛhyate /
nātropākhyāyate tattvam apadārthasya darśanāt // BVaky_2.425 //
kriyānuṣaṅgeṇa vinā na padārthaḥ pratīyate /
satyo vā viparīto vā vyavahāre na so 'sty ataḥ // BVaky_2.428 //
vastūpalakṣaṇaḥ śabdo nopakārasya vācakaḥ /
na svaśaktiḥ padārthānāṃ saṃspraṣṭuṃ tena śakyate // BVaky_2.438 //
lakṣaṇād vyavatiṣṭhante padārthā na tu vastutaḥ /
upakārāt sa evārthaḥ kathaṃ cid anugamyate // BVaky_2.440 //
vākyārtho yo 'bhisaṃbandho na tasyātmā kva cit sthitaḥ /
vyavahāre padārthānāṃ tam ātmānaṃ pracakṣate // BVaky_2.441 //
padārthe samudāye vā samāpto naiva vā kva cit /
padārtharūpabhedena tasyātmā pravibhajyate // BVaky_2.442 //

Jaati-samuddesha:
padārthānām apoddhāre jātir vā dravyam eva vā /
padārthau sarvaśabdānāṃ nityāv evopavarṇitau // BVaky_3,1.2 //
arthajātyabhidhāne 'pi sarve jātyabhidhāyinaḥ /
vyāpāralakṣaṇā yasmāt padārthāḥ samavasthitāḥ // BVaky_3,1.11 //
jātau padārthe jātir vā viśeṣo vāpi jātivat /
śabdair apekṣyate yasmād atas te jātivācinaḥ // BVaky_3,1.12 //
dravyadharmā padārthe tu dravye sarvo 'rtha ucyate /
dravyadharmāśrayād dravyam ataḥ sarvo 'rtha iṣyate // BVaky_3,1.13 //
sādhanatve padārthasya sāmarthyaṃ na prahīyate /
saṃkhyāvyāpāradharmo 'tas tena liṅgena gamyate // BVaky_3,1.68 //

Sambandha-samuddesha:
dharmaṃ sarvapadārthānām atītaḥ sarvalakṣaṇaḥ /
anugṛhṇāti saṃbandha iti pūrvebhya āgamaḥ // BVaky_3,3.11 //
padārthīkṛta evānyaiḥ sarvatrābhyupagamyate /
saṃbandhas tena śabdārthaḥ pravibhaktuṃ na śakyate // BVaky_3,3.12 //
vyapadeśe padārthānām anyā sattaupacārikī /
sarvāvasthāsu sarveṣām ātmarūpasya darśikā // BVaky_3,3.39 //
etāṃ sattāṃ padārtho hi na kaś cid ativartate /
sā ca saṃpratisattāyāḥ pṛthag bhāśye nidarśitā // BVaky_3,3.51 //
vikalpotthāpitenaiva sarvo bhāvena laukikaḥ /
mukhyeneva padārthena vyavahāro vidhīyate // BVaky_3,3.82 //
vyavahāraś ca lokasya padārthaiḥ parikalpitaiḥ /
śāstre padārthaḥ kāryārthaṃ laukikaḥ pravibhajyate // BVaky_3,3.88 //

Guna-samuddesha:
nimittabhūtāḥ sādhutve śāstrād anumitātmakāḥ /
ke cit padārthā vakṣyante saṃkśepeṇa yathāgamam // BVaky_3,4.2 //

dik sādhanam kriyā kāla iti vastvabhidhāyinaḥ /
śaktirūpe padārthānām atyantam anavasthitāḥ // BVaky_3,6.1 //

vyaktau padārthe śabdāder janyamānasya karmaṇaḥ /
sādhanatvaṃ tathā siddhaṃ buddhirūpaprakalpitam // BVaky_3,7.7 //

*jāyamānān na janrnānyad vināśe 'py apadārthatā /
ato bhāvavikāreṣu sattaikā vyavatiṣṭhate // BVaky_3,8.28 *//

āmiśra eva prakrāntaḥ sa padārthas tathāvidhaḥ /
kevalasya vimiśratvaṃ nitye 'rthe nopapadyate // BVaky_3,9.97 //

Samkhya-samuddesha:
paropakāratattvānāṃ svātantryenābhidhāyakaḥ /
śabdaḥ sarvapadārthānā svadharmad viprakṛṣyate // BVaky_3,11.7 //

Vrtti-samuddesha:
vṛttir anyapadārthe yā tasyā vākyeṣv asaṃbhavaḥ /
cārthe dvandvapadānāṃ ca bhede vṛttir na vidyate // BVaky_3,14.39 //
vikalpādyabhidheyasya cārthasyānyapadārthatā /
dyotakatvān na kalpeta tasmāt sad upalakṣyate // BVaky_3,14.196 //
bhedena tu vivakṣāyāṃ sāmānye vā vivakṣite /
saliṅgasya sasaṃkhyasya padārthasyāgatir bhavet // BVaky_3,14.225 //
prāk samāsāt padārthānāṃ nivṛttir dyotyate nañā /
svabhāvato nivṛttānāṃ rūpābhedād alakṣitā // BVaky_3,14.251 //
padārthānupaghātena dṛśyate 'nyaviśeṣaṇam /
atha jātimato 'rthasya kaś cid dharmo nivartitaḥ // BVaky_3,14.269 //
padārthānupaghātena yady apy atra viśeṣaṇam /
upacārasato 'rthasya sāvasthā dyotyate nañā // BVaky_3,14.272 //
viśeṣyeṣu yathābhūtaḥ padārthaḥ samavasthitaḥ /
tathābhūte tathābhāvo gamyate bhedahetubhiḥ // BVaky_3,14.273 //
nivṛtte 'vayavas tasmin padārthe vartate katham /
nānimittā hi śabdasya pravṛttir upapadyate // BVaky_3,14.274 //
ayaṃ padārtha etasmin kṣatriyādau na vidyate /
iti tadvacanaḥ śabdaḥ pratyayāya prayujyate // BVaky_3,14.279 //
apare brāhmaṇādīnāṃ sarveṣāṃ jātivācinām /
dravyasyānyapadārthatve nañā yogaṃ pracakṣate // BVaky_3,14.303 //
te kṣatriyādibhir vācyā vācyā vā sarvanāmabhiḥ /
yāntīvānyapadārthatvaṃ naño rūpāvikalpanāt // BVaky_3,14.315 //
vyapadeśo 'bhidheyena na śāstre kaś cid āśritaḥ /
dravyaṃ nāma padārtho yo na ca sa pratiṣidhyate // BVaky_3,14.335 //
tatra jātipadārthatvaṃ tathaivābhyupagamyate /
jātir utsṛṣṭasaṃkhyā tu dravyātmany anuṣajyate // BVaky_3,14.349 //
jātau vṛtto yadā dravye sa śabdo vartate punaḥ /
jāter eva padārthatvaṃ na tadābhyupagamyate // BVaky_3,14.353 //
apṛthakśabdavācyasya jātir āśrīyate yadā /
dravyasya sati saṃsparśe tadā jātipadārthatā // BVaky_3,14.355 //
apṛthakśabdavācyāpi bhedamātre pravartate /
yadā saṃbandhavaj jātiḥ sāpi dravyapadārthatā // BVaky_3,14.357 //
upamāne kriyāvṛttim upameye kriyāśrutiḥ /
pratyāyayantī bhedasya karotīva padārthatām // BVaky_3,14.503 //
antarbhūtaṃ nimittaṃ ca rūḍhiśabdeṣu yady api /
kriyās tu sahacāriṇyo rūḍhāḥ santi padārthavat // BVaky_3,14.509 //




No comments: